Sunday, November 11, 2012

ధన త్రయోదశి

"ధనుఃశల్యం, తస్య అంతం పారం ఇయర్తి, గచ్ఛతీతి, ధన్వన్తరిః" - మనస్సు మరియు శరీరానికి బాధను కలిగించే శల్యములను అనగా దోషాలు, రోగాలు, శరీరంలోపల వికృతులు, అఘాతాలు, వ్రణాలు మొదలైన వాటిని నివారించే వానిగా ధన్వంతరి అవతారం లో అమృతకలశం తో శ్రీ మహావిష్ణువు అవతరించిన ధన త్రయోదశి ఈ రోజు.

నేటి నుంచి 5 రోజులు ధన త్రయోదశి, నరక చతుర్దశి, దీపావళి, బలి పాడ్యమి, యమ ద్వితీయ అనే పర్వ దినాలు ఉత్తర దక్షిణ భారతదేశాల్లో ఆచరిస్తారు.

మా గురువుగారు స్వామి విరాజేశ్వర సరస్వతి సరిగ్గా 40 సంవత్సరాల క్రితం జ్ఞానోదయం పొందిన సందర్భంగా దీపావళి గూర్చి స్వామి విద్యానంద సరస్వతి మహరాజ్ చెప్పిన మాటలు "వైజ్ఞానికుని సత్యాన్వేషణ" నుంచి:

"Deepavali is a very important festival celebrated with lights, sweets, new clothes and a lot of joy everywhere. Everybody is happy and the whole atmosphere is charged with something new. Darkness is driven out with lights and the old is replaced by the new. Deepavali is symbolic of the day Rama killing the daemon Ravana and Krishna killing Narakasura. The daemons symbolise ego, the product of ajnana (ignorance) while Rama and Krishna symbolise jnana or Brahma. We celebrate the occasion with lights which drive away the darkness of ignorance with the light of knowledge (jnana). Where there is jnana there is no ajnana. Actually darkness and ignorance have no independent existence, absense of light (jnana) is the existence of darkness (ajnana). Death of ego spells the end of suffering, so it is the occasion for celebration."

-- From "Scientist's Search for Truth" an autobiography of Swami Virajeshwara
-- This is the 200th post on to this blog.

Wishing one and all an enlightening season of this SrI Nandana Naama Samvatsara DeepavaLi.


Sunday, November 4, 2012

విజ్ఞాన నౌక - स्वरूपानुसन्धानाष्टकम्

तपोयज्ञदानादिभिः शुद्धबुद्धि
र्विरक्तो नृपादेः पदे तुच्छबुद्ध्या ।
परित्यज्य सर्वं यदाप्नोति तत्त्वं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ १॥

दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं
समाराध्य मत्या विचार्य स्वरूपम् ।
यदाप्नोति तत्त्वं निदिध्यास विद्वान्
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ २॥

यदानन्दरूपं प्रकाशस्वरूपं
निरस्तप्रपञ्चं परिच्छेदहीनम् ।
अहंब्रह्मवृत्त्यैकगम्यं तुरीयं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ३॥

यदज्ञानतो भाति विश्वं समस्तं
विनष्टं च सद्यो यदात्मप्रबोधे ।
मनोवागतीतं विशुद्धं विमुक्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ४॥

निषेधे कृते नेति नेतीति वाक्यैः
समाधिस्थितानां यदाभाति पूर्णम् ।
अवस्थात्रयातीतमद्वैतमेकं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ५॥

यदानन्दलेशैः समानन्दि विश्वं
यदाभाति सत्त्वे तदाभाति सर्वम् ।
यदालोकने रूपमन्यत्समस्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ६॥

अनन्तं विभुं निर्विकल्पं निरीहं
शिवं सङ्गहीनं यदोङ्कारगम्यम् ।
निराकारमत्युज्ज्वलं मृत्युहीनं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ७॥

यदानन्द सिन्धौ निमग्नः पुमान्स्या
दविद्याविलासः समस्तप्रपञ्चः ।
तदा नः स्फुरत्यद्भुतं यन्निमित्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ८॥

स्वरूपानुसन्धानरूपां स्तुतिं यः
पठेदादराद्भक्तिभावो मनुष्यः ।
श्रुणोतीह वा नित्यमुद्युक्तचित्तो
भवेद्विष्णुरत्रैव वेदप्रमाणात् ॥ ९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ स्वरूपानुसन्धानाष्टकम् संपूर्णम् ॥
 
विज्ञान नावं परिगृह्य कश्चि
त्तरेद्यदज्ञानमयं भवाब्धिं
ज्ञानाशिनायोहि विच्छिद्य तृष्णां
विष्णोः पदं याति स एव् धन्यः ॥
 
 


 
-- విజ్ఞాన నౌక, స్వరూపానుసంధాన స్తోత్రం