Friday, September 18, 2009

బ్రహ్మవేద, చాంద్రమస, యోగయుక్త మార్గాలు

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः .
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ .. ८\.२३..

अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम् .
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः .. ८\.२४..

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् .
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते .. ८\.२५..

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते .
एकया यात्यनावृत्तिमन्ययावर्तते पुनः .. ८\.२६..

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन .
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन .. ८\.२७..

-- శ్రీమద్భగవద్గీత నుంచి, మహాలయ అమావాస్య సందర్భంగా

Thursday, September 17, 2009

శ్రీ రుద్ర సూక్త ధ్యానమ్

ఆపాతాళనభఃస్థలాన్త భువన బ్రహ్మాండ మావిస్ఫురత్
జ్యోతిః స్ఫాటికలింగ మౌళి విలసత్పూర్ణేందు వాన్తామృతైః
అస్తోకాప్లుతమేకమీశ మనిశం రుద్రానువాకాన్ జపన్
ధ్యాయేదీప్సితసిద్ధయే ధ్రువపదం విప్రోభిషించే ఛ్ఛివమ్

బ్రహ్మాండవ్యాప్తదేహా భసిత హిమరుచా భాసమానా భుజంగైః
కంఠే కాలాః కపర్దాః కలిత శశికలా శ్చండకోదణ్డ హస్తాః
త్ర్యక్షా రుద్రాక్షమాలా సులలిత వపుష శ్శాంభవా మూర్తిభేదాః
రుద్ర శ్శ్రీరుద్రసూక్త ప్రకటిత విభవా నః ప్రయచ్ఛంతు సౌఖ్యమ్

ఓం నమో భగవతే రుద్రాయ

-- శ్రీ విరోధి నామ సంవత్సర భాద్రపద బహుళ చతుర్దశి, వ్యతి మహాలయం, మాస శివరాత్రి, గురువారం.

Tuesday, September 15, 2009

కలి సంతరణం

శ్లో. యద్దివ్య నామస్మరతాం సంసారో గోష్పదాయతే
స్వానన్యభక్తిర్భవతి తద్రామపద మాశ్రయే

ॐ सह नाववतु . सह नौ भुनक्तु .
सह वीर्यंकरवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै .
ॐ शान्तिः शान्तिः शान्तिः .

हरिः ॐ . द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां पर्यटन् कलिं सन्तरेयमिति .
स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं तच्छृणु येन कलिसंसारं तरिष्यसि .
भगवत आदिपुरुषस्य नारायनस्य नामोच्चारणमात्रेण निर्धृतकलिर्भवतीति .. १

नारदः पुनः पप्रच्छ तन्नाम किमिति . स होवाच हिरण्यगर्भः .
हरे राम हरे राम राम राम हरे हरे . हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे
इति षोडशकं नाम्नां कलिकल्मषनाशनम् . नातः परतरोपायः सर्ववेदेषु दृश्यते
षोडशकलावृतस्य जीवस्यावरणविनाशनम् . ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डलीवेति .. २

पुनर्नारदः पप्रच्छ भगवन् कोऽस्य विधिरिति . तं होवाच नास्य विधिरिति . सर्वदा शुचिरशुचिर्वा पठन् ब्राह्मणः सलोकतां समीपतां सरूपतां सायुज्यमेति . यदास्य षोडशकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति . तरति वीरहत्याम् . स्वर्णस्तेयात् पूतो भवति . वृषलीगमनात् पूतो भवति . पितृदेवमनुष्याणामपकारात् पूतो भवति . सर्वधर्मपरित्यागपापात् सद्यः शुचितामाप्नुयात् . सद्यो मुच्यते सद्यो मुच्यते इत्युपनिषत् .. ३

ॐ सह नाववतु . सह नौ भुनक्तु .
सह वीर्यंकरवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै .
ॐ शान्तिः शान्तिः शान्तिः .

-- అజ ఏకాదశి సందర్భంగా

Note: English Translation can be found at http://www.celextel.org/upanishads/krishna_yajur_veda/kalisantarana.html

Wednesday, September 2, 2009

సత్యం "ఏవ" జయతే!

सत्यमेव जयते नानृतम्
सत्येन पन्था विततो देवयानः ।
येनाक्रमत् ऋष्यो ह्याप्तकामो
यत्र तत् सत्यस्य परं निधानं ॥
satyameva jayate nānṛtaṁ
satyena panthā vitato devayānaḥ |
yenā kramantyṛṣayo hyāptakāmā
yatra tat satyasya paramaṁ nidhānam ||

సత్యం ఏవ జయతే న అనృతం
సత్యేన పంథా వితతో దేవ యానః |
ఏన ఆక్రమత్ ఋష్యోః ఆప్తకామా
యత్ర తత్ సత్యస్య పరమం నిధానం ||

Truth alone prevails, not falsehood. By truth the path is laid out, the Way of the Gods, on which the seers, whose every desire is ever-fulfilled, proceed to the Highest Abode of the Truth.

--- ముండక ఉపనిషద్ - ౩.౧.౬