Thursday, April 9, 2009

प्रातः स्मरणम्

प्रातः स्मरणम्

प्रातः स्मरामी हृदि संस्फुरदात्मतत्त्वं
सच्चित्सुखं परमहंस गतिं तुरीयं
यात्स्वप्नजागरसुषुप्तिमवैति नित्यं
तद्ब्रह्म निष्कलमहं न च भूतसङघः - 1

प्रातर्भजामी मानसां वचसामगम्यं
वाचो विभांति निखिला यदनुग्रहेण
यान्नेतिनेतिवचनैर्निगमा अवोचं-
स्तं देवदेवमजमच्युतमाहुरग्र्यम् - 2

प्रातर्नमामि तमसः परमर्कवर्णम्
पूर्णं सनातनपदं पुरुषोत्तमाख्यम्
यस्मिन्निदं जगदशेषमशेषमूर्तौ
रज्ज्वां भुजङगम् इव प्रतिभासितं वै - 3

श्लोकत्रयामिदं पुण्यं लोकात्रयाविभुषणम्
प्रातःकाले पठेद्यस्तु सा गछेत्परमं पदम्

इति श्रिमच्छंकरभगवत्पादविरचितं परब्रह्मणः प्रातःस्मरणस्तोत्रं संपूर्णम्

No comments: