Saturday, May 7, 2011

శంకర జయంతి

शङ्कारूपेण मच्चित्तं पङ्कीकृतमभूद्यया ।
किङ्करी यस्य सा माया शङ्कराचार्यमाश्रये ॥११॥

The tricky Maya that cleverly deludes; And raises storms of dismay in my mind, That illusion is his servant maid; Salutations to Sankaracharya !

-- from श्रीगुरुपरम्परास्तोत्रं

[ Full text on sAradA pITham site. ]


It is the celebration of a birthday of The Birth-less One! "Bhagavan Adi Sankara"

न मृत्युर् न शंका न मे जातिभेद: पिता नैव मे नैव माता न जन्म
न बन्धुर् न मित्रं गुरुर्नैव शिष्य: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥ (From nirvANa shaTkam)

-- శంకర జయంతి సందర్భంగా

1 comment:

రాజేష్ జి said...

$ప్రసాద్ గారు

శంకర జయంతి సందర్భంగా మీకు శుభాకాంక్షలు!