Thursday, October 11, 2012

तत्सदाहमिति मौनमाश्रये

सत्यचिद्घनमनन्तमद्वयं
सर्वदृश्यरहितं निरामयम् ।
यत्पदं विमलमद्वयं शिवं
तत्सदाहमिति मौनमाश्रये ॥

पूर्णमद्वयमखण्डचेतनं
विश्वभेदकलनादिवर्जितम् ।
अद्वितीयपरसंविदंश्कं
तत्सदाहमिति मौनमाश्रये ॥

जन्ममृत्युसुखदुःखवर्जितं
जातिनीतिकुलगोत्रदूरगम् ।
चिद्विवर्तजगतोऽस्य कारणं
तत्सदाहमिति मौनमाश्रये ॥

-- स्वात्मप्रकाशिका (Verses 44, 45 and 46) श्रीमच्छंकरभगवतः

satya chidghanam anantam advayam sarva dRSya rahitam nirAmayam
yat padam vimalam advayam Sivam tat sadA aham iti maunam ASrayE

pUrNam advayam akhanDa cEtanam viswa bhEda kalanAdi varjitam
advitIya para samvid amSakam tat sadA aham iti maunam ASrayE

janma mRtyu sukha duHkha varjitam jAti nIti kula gOtra dUragam
chit vivarta jagataH asya kAraNam tat sadA aham iti maunam ASrayE

-- svAtmaprakASikA of Srimat Samkara bhagavatpAda

"THAT I AM ALWAYS; thus I resort in Silence" 

No comments: