Saturday, October 27, 2012

गान्धर्व विवाह

Argument 1:

"गान्धर्वमित्येके प्रशंसन्ति स्नेहानुगत्वात्" - गौतम धर्म सूत्र २-१-३१

"सकामायाः सकामेन निर्मन्त्रः श्रेष्ठ उच्यते" - कण्व (शकुन्तल) महाभारत

Argument 2:

"गान्धर्वस्तु क्रियाहीनः रागादेव प्रवर्तते"- वीरमित्रोदय संस्कार प्रकाश

गान्धर्वादिविवाहेषु पुनर्वैवाहिको विधिः
कर्तव्यश्च त्रिभिर्वर्णैः समयेनाग्निसक्षिकः  - देवल

Following the Devala's advice and removing the defects of it by making it "dharma pravravartana", "gAndharva" is the best mode of vivAha.

-- ఆశ్వయుజ శుక్ల త్రయోదశీ, నా 18 వ గృహస్థాశ్రమ ప్రవేశ వార్షికోత్సవ సందర్భంగా!



No comments: